A 391-11 Raghuvaṃśa

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 391/11
Title: Raghuvaṃśa
Dimensions: 29.1 x 11.3 cm x 16 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/3754
Remarks:


Reel No. A 391-11 Inventory No. 43972

Title Raghuvaṃśakāvyaṭīkā

Remarks a commentary on Kālidāsa’s Raghuvaṃśakāvya by Mallīnātha, (pañcamasarga)

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete, damaged

Size 29.1x 11.3 cm

Folios 16

Lines per Folio 9–13

Foliation figures on the verso under the abbreviation ra. ṭī. paṃ.

Place of Deposit NAK

Accession No. 5/3754

Manuscript Features

Excerpts

Beginning

śrīmaṅga[[la]]murttaye namaḥ || ||

tamadhvareviśvajitikṣitīśaṃ niḥśeṣaviśrāṇita kośajātam ||

upāttavidyo gurudakṣinārthi (!) kautsaḥ prapedevaratantu śiśyaḥ || 1 || śrī rādhākṛṣṇābhyāṃ namaḥ || (fol. 1v4–5)

śrīgaṇeśo jayati || indīvaradalaśyāmam indirānandakandalam ||

vandāhananamandāraṃ vaṃdehaṃ yad unandanam ||

tam iti viśvajiti viśvajinnāmnī adhvare yajñe ||

yajñaḥ satrodhvaroyāgety amaraḥ ||

niśeṣaṃ viśrāṇitaṃ dattam || praṇadāne curādi || (fol. 1v1–2)

End

atha vidhim avasāyya śāstradṛṣṭaṃ divasamukho citamaṃcitākṣipakṣyā ||

kuśalaviracitānurūpaveṣaḥ kṣitipasamar jimagāt svayaṃvarastham (!) || 76 ||

(fol. 16v3–4)

kuśalaiḥ pradhānadakṣair bid bhavitonukūlaḥ svayaṃvaro citoveṣo nepathyaṃ yasya sa tathoktaḥ san svayaṃvarasthaṃ | kṣitipasamājaṃ rājasamūhetyaṃgān agamat || iṇorgā luṅiti gādeśaḥ (!) || puspitāgrā vṛttametat (!) || tad uktam || ayujita yuge rephto yakāro prajinana jojaragoś ca puṣpitāgreti || 76 || || (fol. 16v2–7)

Colophon

iti śrīraghuvaṃśe mahākāvye kālidāsakṛtau paṃcamaḥ sarggaḥ || 5 || (fol. 16v4–5)

|| iti śrīkolācalamallināthasūrī viraciracitāyāṃ laghuvaṃśa (!) vyākhyāyāṃ saṃjīvinyāṃ paṃcamaḥ sargaḥ || (fol. 16v7–8)

Microfilm Details

Reel No. A 391/11

Date of Filming 14-07-1972

Exposures 17

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 22-10-2003

Bibliography